Sri Sukta, also known as Shri Lakshmi Suktam, is a devotional hymn revering Sri as Lakṣmi, the Hindu goddess of wealth, prosperity and fertility.

The Sri Suktam describes Sri (Goddess Lakshmi) as glorious, ornamented, royal, lustrous as gold, and radiant as fire, moon and the sun. She is addressed as the bestower of fame, bounty and abundance in the form of gold, cattle, horses and food.

Also view in

Hindi | Telugu | Tamil | Kannada | Malayalam | Gujarati | Oriya | Bengali

Sri Suktam in English

oṃ ||

hira’ṇyavarṇāṃ hari’ṇīṃ suvarṇa’rajatasra’jām |

candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣmīmana’pagāminī”m |
yasyāṃ hira’ṇyaṃ vindeyaṃ gāmaśvaṃ puru’ṣānaham ||

aśvapūrvāṃ ra’thamadhyāṃ hastinā”da-prabodhi’nīm |
śriya’ṃ devīmupa’hvaye śrīrmā devīrju’ṣatām ||

kāṃ so”smitāṃ hira’ṇyaprākārā’mārdrāṃ jvala’ntīṃ tṛptāṃ tarpaya’ntīm |
padme sthitāṃ padmava’rṇāṃ tāmihopa’hvaye śriyam ||

candrāṃ pra’bhāsāṃ yaśasā jvala’ntīṃ śriya’ṃ loke devaju’ṣṭāmudārām |
tāṃ padminī’mīṃ śara’ṇamahaṃ prapa’dye‌உlakṣmīrme’ naśyatāṃ tvāṃ vṛ’ṇe ||

ādityava’rṇe tapaso‌உdhi’jāto vanaspatistava’ vṛkṣo‌உtha bilvaḥ |
tasya phalā’ni tapasānu’dantu māyānta’rāyāśca’ bāhyā a’lakṣmīḥ ||

upaitu māṃ devasakhaḥ kīrtiśca maṇi’nā saha |
prādurbhūto‌உsmi’ rāṣṭre‌உsmin kīrtimṛ’ddhiṃ dadādu’ me ||

kṣutpi’pāsāma’lāṃ jyeṣṭhāma’lakṣīṃ nā’śayāmyaham |
abhū’timasa’mṛddhiṃ ca sarvāṃ nirṇu’da me gṛhāt ||

gandhadvārāṃ du’rādharṣāṃ nityapu’ṣṭāṃ karīṣiṇī”m |
īśvarīg’ṃ sarva’bhūtānāṃ tāmihopa’hvaye śriyam ||

mana’saḥ kāmamākūtiṃ vācaḥ satyama’śīmahi |
paśūnāṃ rūpamanya’sya mayi śrīḥ śra’yatāṃ yaśa’ḥ ||

kardame’na pra’jābhūtā mayi sambha’va kardama |
śriya’ṃ vāsaya’ me kule mātara’ṃ padmamāli’nīm ||

āpa’ḥ sṛjantu’ snigdāni ciklīta va’sa me gṛhe |
ni ca’ devīṃ mātaraṃ śriya’ṃ vāsaya’ me kule ||

ārdrāṃ puṣkari’ṇīṃ puṣṭiṃ suvarṇām he’mamālinīm |
sūryāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

ārdrāṃ yaḥ kari’ṇīṃ yaṣṭiṃ piṅgalām pa’dmamālinīm |
candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣīmana’pagāminī”m |
yasyāṃ hira’ṇyaṃ prabhū’taṃ gāvo’ dāsyo‌உśvā”n, vindeyaṃ puru’ṣānaham ||

oṃ mahādevyai ca’ vidmahe’ viṣṇupatnī ca’ dhīmahi | tanno’ lakṣmīḥ pracodayā”t ||

śrī-rvarca’sva-māyu’ṣya-māro”gyamāvī’dhāt pava’mānaṃ mahīyate”|

dhānyaṃ dhanaṃ paśuṃ bahupu’tralābhaṃ śatasa”ṃvatsaraṃ dīrghamāyu’ḥ ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

 

 

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.